Vakovakyam Vol.1 Issue1 Sept-March 2007

विषय- सूची
सम्पादकीय ......................................
१. आनंदवर्धने महर्षिव्यास: -प्रो० रेवाप्रसादद्विवेदी ०१
२. योगदृशा रसबोधविमर्श: - प्रो० शिवजीउपाध्याय: ०३
३. पाणिनेर्वैदिकशब्दरूपव्युत्पत्तिविश्लेषणम -प्रो० जयशंकरलालत्रिपाठी ११
४. काव्यं ग्राह्यमलंकारात -प्रो० प्रभुनाथद्विवेदी १४
५. योगदर्शने ईश्वरस्वरूपविचार: -प्रो० कृष्णकान्तशर्मा १८
६. पुराणेषु शनि: -प्रो० गंगाधरपण्डा २३
७. काव्यं ध्वनिश्च -प्रो० रमाशंकरमिश्र: २६
८. मीमांसोक्त न्यायानां साहित्यशास्त्रे उपयोग: -डा० कमला पाण्डे ३२
९. वैदिकदार्शनिकसूक्तेषु तत्त्वैकवाद: - डा० राममूर्ति चतुर्वेदी ३५
१०. न्यायदर्शनपर्यालोचनम - डा० हरिप्रसादअधिकारी ४२
११.साहित्यस्य लोकोपकारित्वं चतुर्वर्गसाधकत्वेन -डा० सदाशिवकुमारद्विवेदी ५०
१२. चित्रकाव्यतत्त्वनिरूपणम -डा० विवेकपाण्डेय: ५३
१३. शिक्षानुसारं वर्णोंच्चारणं पाठदोषाश्च - डा० चन्द्रकांता राय ५६
१४. मधु सम्प्लुता: संस्कृतनाट्यसम्लापा: -डा० पवनकुमारशास्त्री ६१
१५. साहित्य- दर्शनम -डा० शरदिन्दुकुमारत्रिपाठी ६४
१६. शान्तरसविमर्श: - डा० उमा तिवारी ६९
काव्यं
क्रिकेटाष्टकम -प्रो० शिवजी उपाध्याय: ७२
ग्रन्थ- समीक्षा
१.अलं ब्रह्म (म० म० प्रो० रेवाप्रसादद्विवेदमहाभागै: विरचितं ) -समीक्षक: - डा० विवेकपाण्डेय: ७३
२. अभिराजयशोभूषणम(प्रो०अभिराजराजेंद्रमिश्रमहाभागै:विरचितं)-समीक्षक: - डा०सदाशिवकुमारद्विवेदी ७४
३.भगवानशंकराचार्य:अविर्भुयात्पुनर्भुवि( डा०कमलापाण्डेमहोदयया प्रणीतम)-समीक्षक:-डा० हरिप्रसादअधिकारी ७५
४. अंतर्ध्वनि: ( प्रो० प्रभुनाथद्विवेदिप्रणीत:)- समीक्षक: - प्रो० यदुनाथप्रसाददुबे ७६

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Vakovakyam Vol.4 Issue5 Oct.2010-March 2011

Vakovakyam Sanskrit Research Journal ISSN:0975-4555 Vol.4 Issue 4