संदेश

जून, 2009 की पोस्ट दिखाई जा रही हैं

sanskritam: श्रिणोतु

श्रिणोतु श्रिणोतु यदारोपितं पुरा बीजरुपेण सर्वं खलु तत् सघनं वनं जातं विकिरन्ति पुष्पाणि इतस्ततः आकारयामि त्वां बन्धो ! चिनोतु ; हृद सुमं कंठहाराय भ्रूलतं स्पृशन् अपांगात् प्रसरति नहि नहि प्रवहति नदीनदै: सह आसमुद्रम् अश्रुधारा आकारयामि त्वाम् बन्धो !वृणोतु इयं महाप्रयाणवेला नातिक्रमणीया महाभिनिष्क्रमणाय आकारयामि त्वाम् बन्धो !श्रिणोतु नहि कश्चित् श्रिणोति माम्| डॉ. विवेक पाण्डेय